Declension table of ?śraṇya

Deva

MasculineSingularDualPlural
Nominativeśraṇyaḥ śraṇyau śraṇyāḥ
Vocativeśraṇya śraṇyau śraṇyāḥ
Accusativeśraṇyam śraṇyau śraṇyān
Instrumentalśraṇyena śraṇyābhyām śraṇyaiḥ śraṇyebhiḥ
Dativeśraṇyāya śraṇyābhyām śraṇyebhyaḥ
Ablativeśraṇyāt śraṇyābhyām śraṇyebhyaḥ
Genitiveśraṇyasya śraṇyayoḥ śraṇyānām
Locativeśraṇye śraṇyayoḥ śraṇyeṣu

Compound śraṇya -

Adverb -śraṇyam -śraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria