Declension table of ?śraṇitavat

Deva

MasculineSingularDualPlural
Nominativeśraṇitavān śraṇitavantau śraṇitavantaḥ
Vocativeśraṇitavan śraṇitavantau śraṇitavantaḥ
Accusativeśraṇitavantam śraṇitavantau śraṇitavataḥ
Instrumentalśraṇitavatā śraṇitavadbhyām śraṇitavadbhiḥ
Dativeśraṇitavate śraṇitavadbhyām śraṇitavadbhyaḥ
Ablativeśraṇitavataḥ śraṇitavadbhyām śraṇitavadbhyaḥ
Genitiveśraṇitavataḥ śraṇitavatoḥ śraṇitavatām
Locativeśraṇitavati śraṇitavatoḥ śraṇitavatsu

Compound śraṇitavat -

Adverb -śraṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria