Declension table of ?śraṇita

Deva

MasculineSingularDualPlural
Nominativeśraṇitaḥ śraṇitau śraṇitāḥ
Vocativeśraṇita śraṇitau śraṇitāḥ
Accusativeśraṇitam śraṇitau śraṇitān
Instrumentalśraṇitena śraṇitābhyām śraṇitaiḥ śraṇitebhiḥ
Dativeśraṇitāya śraṇitābhyām śraṇitebhyaḥ
Ablativeśraṇitāt śraṇitābhyām śraṇitebhyaḥ
Genitiveśraṇitasya śraṇitayoḥ śraṇitānām
Locativeśraṇite śraṇitayoḥ śraṇiteṣu

Compound śraṇita -

Adverb -śraṇitam -śraṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria