Declension table of ?śraṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśraṇayiṣyan śraṇayiṣyantau śraṇayiṣyantaḥ
Vocativeśraṇayiṣyan śraṇayiṣyantau śraṇayiṣyantaḥ
Accusativeśraṇayiṣyantam śraṇayiṣyantau śraṇayiṣyataḥ
Instrumentalśraṇayiṣyatā śraṇayiṣyadbhyām śraṇayiṣyadbhiḥ
Dativeśraṇayiṣyate śraṇayiṣyadbhyām śraṇayiṣyadbhyaḥ
Ablativeśraṇayiṣyataḥ śraṇayiṣyadbhyām śraṇayiṣyadbhyaḥ
Genitiveśraṇayiṣyataḥ śraṇayiṣyatoḥ śraṇayiṣyatām
Locativeśraṇayiṣyati śraṇayiṣyatoḥ śraṇayiṣyatsu

Compound śraṇayiṣyat -

Adverb -śraṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria