Declension table of ?śraṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśraṇayiṣyantī śraṇayiṣyantyau śraṇayiṣyantyaḥ
Vocativeśraṇayiṣyanti śraṇayiṣyantyau śraṇayiṣyantyaḥ
Accusativeśraṇayiṣyantīm śraṇayiṣyantyau śraṇayiṣyantīḥ
Instrumentalśraṇayiṣyantyā śraṇayiṣyantībhyām śraṇayiṣyantībhiḥ
Dativeśraṇayiṣyantyai śraṇayiṣyantībhyām śraṇayiṣyantībhyaḥ
Ablativeśraṇayiṣyantyāḥ śraṇayiṣyantībhyām śraṇayiṣyantībhyaḥ
Genitiveśraṇayiṣyantyāḥ śraṇayiṣyantyoḥ śraṇayiṣyantīnām
Locativeśraṇayiṣyantyām śraṇayiṣyantyoḥ śraṇayiṣyantīṣu

Compound śraṇayiṣyanti - śraṇayiṣyantī -

Adverb -śraṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria