Declension table of ?śraṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśraṇayiṣyamāṇā śraṇayiṣyamāṇe śraṇayiṣyamāṇāḥ
Vocativeśraṇayiṣyamāṇe śraṇayiṣyamāṇe śraṇayiṣyamāṇāḥ
Accusativeśraṇayiṣyamāṇām śraṇayiṣyamāṇe śraṇayiṣyamāṇāḥ
Instrumentalśraṇayiṣyamāṇayā śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇābhiḥ
Dativeśraṇayiṣyamāṇāyai śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇābhyaḥ
Ablativeśraṇayiṣyamāṇāyāḥ śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇābhyaḥ
Genitiveśraṇayiṣyamāṇāyāḥ śraṇayiṣyamāṇayoḥ śraṇayiṣyamāṇānām
Locativeśraṇayiṣyamāṇāyām śraṇayiṣyamāṇayoḥ śraṇayiṣyamāṇāsu

Adverb -śraṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria