Declension table of ?śraṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśraṇayiṣyamāṇam śraṇayiṣyamāṇe śraṇayiṣyamāṇāni
Vocativeśraṇayiṣyamāṇa śraṇayiṣyamāṇe śraṇayiṣyamāṇāni
Accusativeśraṇayiṣyamāṇam śraṇayiṣyamāṇe śraṇayiṣyamāṇāni
Instrumentalśraṇayiṣyamāṇena śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇaiḥ
Dativeśraṇayiṣyamāṇāya śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇebhyaḥ
Ablativeśraṇayiṣyamāṇāt śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇebhyaḥ
Genitiveśraṇayiṣyamāṇasya śraṇayiṣyamāṇayoḥ śraṇayiṣyamāṇānām
Locativeśraṇayiṣyamāṇe śraṇayiṣyamāṇayoḥ śraṇayiṣyamāṇeṣu

Compound śraṇayiṣyamāṇa -

Adverb -śraṇayiṣyamāṇam -śraṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria