Declension table of ?śraṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśraṇayiṣyamāṇaḥ śraṇayiṣyamāṇau śraṇayiṣyamāṇāḥ
Vocativeśraṇayiṣyamāṇa śraṇayiṣyamāṇau śraṇayiṣyamāṇāḥ
Accusativeśraṇayiṣyamāṇam śraṇayiṣyamāṇau śraṇayiṣyamāṇān
Instrumentalśraṇayiṣyamāṇena śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇaiḥ śraṇayiṣyamāṇebhiḥ
Dativeśraṇayiṣyamāṇāya śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇebhyaḥ
Ablativeśraṇayiṣyamāṇāt śraṇayiṣyamāṇābhyām śraṇayiṣyamāṇebhyaḥ
Genitiveśraṇayiṣyamāṇasya śraṇayiṣyamāṇayoḥ śraṇayiṣyamāṇānām
Locativeśraṇayiṣyamāṇe śraṇayiṣyamāṇayoḥ śraṇayiṣyamāṇeṣu

Compound śraṇayiṣyamāṇa -

Adverb -śraṇayiṣyamāṇam -śraṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria