Declension table of ?śraṇayamāna

Deva

NeuterSingularDualPlural
Nominativeśraṇayamānam śraṇayamāne śraṇayamānāni
Vocativeśraṇayamāna śraṇayamāne śraṇayamānāni
Accusativeśraṇayamānam śraṇayamāne śraṇayamānāni
Instrumentalśraṇayamānena śraṇayamānābhyām śraṇayamānaiḥ
Dativeśraṇayamānāya śraṇayamānābhyām śraṇayamānebhyaḥ
Ablativeśraṇayamānāt śraṇayamānābhyām śraṇayamānebhyaḥ
Genitiveśraṇayamānasya śraṇayamānayoḥ śraṇayamānānām
Locativeśraṇayamāne śraṇayamānayoḥ śraṇayamāneṣu

Compound śraṇayamāna -

Adverb -śraṇayamānam -śraṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria