Declension table of ?śraṇayamāna

Deva

MasculineSingularDualPlural
Nominativeśraṇayamānaḥ śraṇayamānau śraṇayamānāḥ
Vocativeśraṇayamāna śraṇayamānau śraṇayamānāḥ
Accusativeśraṇayamānam śraṇayamānau śraṇayamānān
Instrumentalśraṇayamānena śraṇayamānābhyām śraṇayamānaiḥ śraṇayamānebhiḥ
Dativeśraṇayamānāya śraṇayamānābhyām śraṇayamānebhyaḥ
Ablativeśraṇayamānāt śraṇayamānābhyām śraṇayamānebhyaḥ
Genitiveśraṇayamānasya śraṇayamānayoḥ śraṇayamānānām
Locativeśraṇayamāne śraṇayamānayoḥ śraṇayamāneṣu

Compound śraṇayamāna -

Adverb -śraṇayamānam -śraṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria