Declension table of ?śośucyamāna

Deva

NeuterSingularDualPlural
Nominativeśośucyamānam śośucyamāne śośucyamānāni
Vocativeśośucyamāna śośucyamāne śośucyamānāni
Accusativeśośucyamānam śośucyamāne śośucyamānāni
Instrumentalśośucyamānena śośucyamānābhyām śośucyamānaiḥ
Dativeśośucyamānāya śośucyamānābhyām śośucyamānebhyaḥ
Ablativeśośucyamānāt śośucyamānābhyām śośucyamānebhyaḥ
Genitiveśośucyamānasya śośucyamānayoḥ śośucyamānānām
Locativeśośucyamāne śośucyamānayoḥ śośucyamāneṣu

Compound śośucyamāna -

Adverb -śośucyamānam -śośucyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria