Declension table of ?śośucyamāna

Deva

MasculineSingularDualPlural
Nominativeśośucyamānaḥ śośucyamānau śośucyamānāḥ
Vocativeśośucyamāna śośucyamānau śośucyamānāḥ
Accusativeśośucyamānam śośucyamānau śośucyamānān
Instrumentalśośucyamānena śośucyamānābhyām śośucyamānaiḥ śośucyamānebhiḥ
Dativeśośucyamānāya śośucyamānābhyām śośucyamānebhyaḥ
Ablativeśośucyamānāt śośucyamānābhyām śośucyamānebhyaḥ
Genitiveśośucyamānasya śośucyamānayoḥ śośucyamānānām
Locativeśośucyamāne śośucyamānayoḥ śośucyamāneṣu

Compound śośucyamāna -

Adverb -śośucyamānam -śośucyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria