Declension table of śopha

Deva

MasculineSingularDualPlural
Nominativeśophaḥ śophau śophāḥ
Vocativeśopha śophau śophāḥ
Accusativeśopham śophau śophān
Instrumentalśophena śophābhyām śophaiḥ śophebhiḥ
Dativeśophāya śophābhyām śophebhyaḥ
Ablativeśophāt śophābhyām śophebhyaḥ
Genitiveśophasya śophayoḥ śophānām
Locativeśophe śophayoḥ śopheṣu

Compound śopha -

Adverb -śopham -śophāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria