सुबन्तावली ?शोकोन्मथितचित्तात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाशोकोन्मथितचित्तात्मा शोकोन्मथितचित्तात्मानौ शोकोन्मथितचित्तात्मानः
सम्बोधनम्शोकोन्मथितचित्तात्मन् शोकोन्मथितचित्तात्मानौ शोकोन्मथितचित्तात्मानः
द्वितीयाशोकोन्मथितचित्तात्मानम् शोकोन्मथितचित्तात्मानौ शोकोन्मथितचित्तात्मनः
तृतीयाशोकोन्मथितचित्तात्मना शोकोन्मथितचित्तात्मभ्याम् शोकोन्मथितचित्तात्मभिः
चतुर्थीशोकोन्मथितचित्तात्मने शोकोन्मथितचित्तात्मभ्याम् शोकोन्मथितचित्तात्मभ्यः
पञ्चमीशोकोन्मथितचित्तात्मनः शोकोन्मथितचित्तात्मभ्याम् शोकोन्मथितचित्तात्मभ्यः
षष्ठीशोकोन्मथितचित्तात्मनः शोकोन्मथितचित्तात्मनोः शोकोन्मथितचित्तात्मनाम्
सप्तमीशोकोन्मथितचित्तात्मनि शोकोन्मथितचित्तात्मनोः शोकोन्मथितचित्तात्मसु

समास शोकोन्मथितचित्तात्म

अव्यय ॰शोकोन्मथितचित्तात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria