Declension table of ?śokitavya

Deva

MasculineSingularDualPlural
Nominativeśokitavyaḥ śokitavyau śokitavyāḥ
Vocativeśokitavya śokitavyau śokitavyāḥ
Accusativeśokitavyam śokitavyau śokitavyān
Instrumentalśokitavyena śokitavyābhyām śokitavyaiḥ śokitavyebhiḥ
Dativeśokitavyāya śokitavyābhyām śokitavyebhyaḥ
Ablativeśokitavyāt śokitavyābhyām śokitavyebhyaḥ
Genitiveśokitavyasya śokitavyayoḥ śokitavyānām
Locativeśokitavye śokitavyayoḥ śokitavyeṣu

Compound śokitavya -

Adverb -śokitavyam -śokitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria