Declension table of ?śokiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśokiṣyantī śokiṣyantyau śokiṣyantyaḥ
Vocativeśokiṣyanti śokiṣyantyau śokiṣyantyaḥ
Accusativeśokiṣyantīm śokiṣyantyau śokiṣyantīḥ
Instrumentalśokiṣyantyā śokiṣyantībhyām śokiṣyantībhiḥ
Dativeśokiṣyantyai śokiṣyantībhyām śokiṣyantībhyaḥ
Ablativeśokiṣyantyāḥ śokiṣyantībhyām śokiṣyantībhyaḥ
Genitiveśokiṣyantyāḥ śokiṣyantyoḥ śokiṣyantīnām
Locativeśokiṣyantyām śokiṣyantyoḥ śokiṣyantīṣu

Compound śokiṣyanti - śokiṣyantī -

Adverb -śokiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria