Declension table of ?śokiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśokiṣyamāṇā śokiṣyamāṇe śokiṣyamāṇāḥ
Vocativeśokiṣyamāṇe śokiṣyamāṇe śokiṣyamāṇāḥ
Accusativeśokiṣyamāṇām śokiṣyamāṇe śokiṣyamāṇāḥ
Instrumentalśokiṣyamāṇayā śokiṣyamāṇābhyām śokiṣyamāṇābhiḥ
Dativeśokiṣyamāṇāyai śokiṣyamāṇābhyām śokiṣyamāṇābhyaḥ
Ablativeśokiṣyamāṇāyāḥ śokiṣyamāṇābhyām śokiṣyamāṇābhyaḥ
Genitiveśokiṣyamāṇāyāḥ śokiṣyamāṇayoḥ śokiṣyamāṇānām
Locativeśokiṣyamāṇāyām śokiṣyamāṇayoḥ śokiṣyamāṇāsu

Adverb -śokiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria