Declension table of ?śokiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśokiṣyamāṇam śokiṣyamāṇe śokiṣyamāṇāni
Vocativeśokiṣyamāṇa śokiṣyamāṇe śokiṣyamāṇāni
Accusativeśokiṣyamāṇam śokiṣyamāṇe śokiṣyamāṇāni
Instrumentalśokiṣyamāṇena śokiṣyamāṇābhyām śokiṣyamāṇaiḥ
Dativeśokiṣyamāṇāya śokiṣyamāṇābhyām śokiṣyamāṇebhyaḥ
Ablativeśokiṣyamāṇāt śokiṣyamāṇābhyām śokiṣyamāṇebhyaḥ
Genitiveśokiṣyamāṇasya śokiṣyamāṇayoḥ śokiṣyamāṇānām
Locativeśokiṣyamāṇe śokiṣyamāṇayoḥ śokiṣyamāṇeṣu

Compound śokiṣyamāṇa -

Adverb -śokiṣyamāṇam -śokiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria