Declension table of ?śokiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśokiṣyamāṇaḥ śokiṣyamāṇau śokiṣyamāṇāḥ
Vocativeśokiṣyamāṇa śokiṣyamāṇau śokiṣyamāṇāḥ
Accusativeśokiṣyamāṇam śokiṣyamāṇau śokiṣyamāṇān
Instrumentalśokiṣyamāṇena śokiṣyamāṇābhyām śokiṣyamāṇaiḥ śokiṣyamāṇebhiḥ
Dativeśokiṣyamāṇāya śokiṣyamāṇābhyām śokiṣyamāṇebhyaḥ
Ablativeśokiṣyamāṇāt śokiṣyamāṇābhyām śokiṣyamāṇebhyaḥ
Genitiveśokiṣyamāṇasya śokiṣyamāṇayoḥ śokiṣyamāṇānām
Locativeśokiṣyamāṇe śokiṣyamāṇayoḥ śokiṣyamāṇeṣu

Compound śokiṣyamāṇa -

Adverb -śokiṣyamāṇam -śokiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria