Declension table of śokavaśa

Deva

NeuterSingularDualPlural
Nominativeśokavaśam śokavaśe śokavaśāni
Vocativeśokavaśa śokavaśe śokavaśāni
Accusativeśokavaśam śokavaśe śokavaśāni
Instrumentalśokavaśena śokavaśābhyām śokavaśaiḥ
Dativeśokavaśāya śokavaśābhyām śokavaśebhyaḥ
Ablativeśokavaśāt śokavaśābhyām śokavaśebhyaḥ
Genitiveśokavaśasya śokavaśayoḥ śokavaśānām
Locativeśokavaśe śokavaśayoḥ śokavaśeṣu

Compound śokavaśa -

Adverb -śokavaśam -śokavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria