Declension table of śokavaśa

Deva

MasculineSingularDualPlural
Nominativeśokavaśaḥ śokavaśau śokavaśāḥ
Vocativeśokavaśa śokavaśau śokavaśāḥ
Accusativeśokavaśam śokavaśau śokavaśān
Instrumentalśokavaśena śokavaśābhyām śokavaśaiḥ śokavaśebhiḥ
Dativeśokavaśāya śokavaśābhyām śokavaśebhyaḥ
Ablativeśokavaśāt śokavaśābhyām śokavaśebhyaḥ
Genitiveśokavaśasya śokavaśayoḥ śokavaśānām
Locativeśokavaśe śokavaśayoḥ śokavaśeṣu

Compound śokavaśa -

Adverb -śokavaśam -śokavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria