Declension table of śokavat

Deva

NeuterSingularDualPlural
Nominativeśokavat śokavantī śokavatī śokavanti
Vocativeśokavat śokavantī śokavatī śokavanti
Accusativeśokavat śokavantī śokavatī śokavanti
Instrumentalśokavatā śokavadbhyām śokavadbhiḥ
Dativeśokavate śokavadbhyām śokavadbhyaḥ
Ablativeśokavataḥ śokavadbhyām śokavadbhyaḥ
Genitiveśokavataḥ śokavatoḥ śokavatām
Locativeśokavati śokavatoḥ śokavatsu

Adverb -śokavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria