Declension table of śokavat

Deva

MasculineSingularDualPlural
Nominativeśokavān śokavantau śokavantaḥ
Vocativeśokavan śokavantau śokavantaḥ
Accusativeśokavantam śokavantau śokavataḥ
Instrumentalśokavatā śokavadbhyām śokavadbhiḥ
Dativeśokavate śokavadbhyām śokavadbhyaḥ
Ablativeśokavataḥ śokavadbhyām śokavadbhyaḥ
Genitiveśokavataḥ śokavatoḥ śokavatām
Locativeśokavati śokavatoḥ śokavatsu

Compound śokavat -

Adverb -śokavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria