Declension table of ?śokat

Deva

NeuterSingularDualPlural
Nominativeśokat śokantī śokatī śokanti
Vocativeśokat śokantī śokatī śokanti
Accusativeśokat śokantī śokatī śokanti
Instrumentalśokatā śokadbhyām śokadbhiḥ
Dativeśokate śokadbhyām śokadbhyaḥ
Ablativeśokataḥ śokadbhyām śokadbhyaḥ
Genitiveśokataḥ śokatoḥ śokatām
Locativeśokati śokatoḥ śokatsu

Adverb -śokatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria