सुबन्तावली ?शोकसन्तप्तमानस

Roma

पुमान्एकद्विबहु
प्रथमाशोकसन्तप्तमानसः शोकसन्तप्तमानसौ शोकसन्तप्तमानसाः
सम्बोधनम्शोकसन्तप्तमानस शोकसन्तप्तमानसौ शोकसन्तप्तमानसाः
द्वितीयाशोकसन्तप्तमानसम् शोकसन्तप्तमानसौ शोकसन्तप्तमानसान्
तृतीयाशोकसन्तप्तमानसेन शोकसन्तप्तमानसाभ्याम् शोकसन्तप्तमानसैः शोकसन्तप्तमानसेभिः
चतुर्थीशोकसन्तप्तमानसाय शोकसन्तप्तमानसाभ्याम् शोकसन्तप्तमानसेभ्यः
पञ्चमीशोकसन्तप्तमानसात् शोकसन्तप्तमानसाभ्याम् शोकसन्तप्तमानसेभ्यः
षष्ठीशोकसन्तप्तमानसस्य शोकसन्तप्तमानसयोः शोकसन्तप्तमानसानाम्
सप्तमीशोकसन्तप्तमानसे शोकसन्तप्तमानसयोः शोकसन्तप्तमानसेषु

समास शोकसन्तप्तमानस

अव्यय ॰शोकसन्तप्तमानसम् ॰शोकसन्तप्तमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria