Declension table of ?śokasantaptā

Deva

FeminineSingularDualPlural
Nominativeśokasantaptā śokasantapte śokasantaptāḥ
Vocativeśokasantapte śokasantapte śokasantaptāḥ
Accusativeśokasantaptām śokasantapte śokasantaptāḥ
Instrumentalśokasantaptayā śokasantaptābhyām śokasantaptābhiḥ
Dativeśokasantaptāyai śokasantaptābhyām śokasantaptābhyaḥ
Ablativeśokasantaptāyāḥ śokasantaptābhyām śokasantaptābhyaḥ
Genitiveśokasantaptāyāḥ śokasantaptayoḥ śokasantaptānām
Locativeśokasantaptāyām śokasantaptayoḥ śokasantaptāsu

Adverb -śokasantaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria