Declension table of ?śokantī

Deva

FeminineSingularDualPlural
Nominativeśokantī śokantyau śokantyaḥ
Vocativeśokanti śokantyau śokantyaḥ
Accusativeśokantīm śokantyau śokantīḥ
Instrumentalśokantyā śokantībhyām śokantībhiḥ
Dativeśokantyai śokantībhyām śokantībhyaḥ
Ablativeśokantyāḥ śokantībhyām śokantībhyaḥ
Genitiveśokantyāḥ śokantyoḥ śokantīnām
Locativeśokantyām śokantyoḥ śokantīṣu

Compound śokanti - śokantī -

Adverb -śokanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria