सुबन्तावली ?शोकारातिभयत्राण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशोकारातिभयत्राणम् शोकारातिभयत्राणे शोकारातिभयत्राणानि
सम्बोधनम्शोकारातिभयत्राण शोकारातिभयत्राणे शोकारातिभयत्राणानि
द्वितीयाशोकारातिभयत्राणम् शोकारातिभयत्राणे शोकारातिभयत्राणानि
तृतीयाशोकारातिभयत्राणेन शोकारातिभयत्राणाभ्याम् शोकारातिभयत्राणैः
चतुर्थीशोकारातिभयत्राणाय शोकारातिभयत्राणाभ्याम् शोकारातिभयत्राणेभ्यः
पञ्चमीशोकारातिभयत्राणात् शोकारातिभयत्राणाभ्याम् शोकारातिभयत्राणेभ्यः
षष्ठीशोकारातिभयत्राणस्य शोकारातिभयत्राणयोः शोकारातिभयत्राणानाम्
सप्तमीशोकारातिभयत्राणे शोकारातिभयत्राणयोः शोकारातिभयत्राणेषु

समास शोकारातिभयत्राण

अव्यय ॰शोकारातिभयत्राणम् ॰शोकारातिभयत्राणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria