सुबन्तावली ?शोकाग्निसन्तप्त

Roma

पुमान्एकद्विबहु
प्रथमाशोकाग्निसन्तप्तः शोकाग्निसन्तप्तौ शोकाग्निसन्तप्ताः
सम्बोधनम्शोकाग्निसन्तप्त शोकाग्निसन्तप्तौ शोकाग्निसन्तप्ताः
द्वितीयाशोकाग्निसन्तप्तम् शोकाग्निसन्तप्तौ शोकाग्निसन्तप्तान्
तृतीयाशोकाग्निसन्तप्तेन शोकाग्निसन्तप्ताभ्याम् शोकाग्निसन्तप्तैः शोकाग्निसन्तप्तेभिः
चतुर्थीशोकाग्निसन्तप्ताय शोकाग्निसन्तप्ताभ्याम् शोकाग्निसन्तप्तेभ्यः
पञ्चमीशोकाग्निसन्तप्तात् शोकाग्निसन्तप्ताभ्याम् शोकाग्निसन्तप्तेभ्यः
षष्ठीशोकाग्निसन्तप्तस्य शोकाग्निसन्तप्तयोः शोकाग्निसन्तप्तानाम्
सप्तमीशोकाग्निसन्तप्ते शोकाग्निसन्तप्तयोः शोकाग्निसन्तप्तेषु

समास शोकाग्निसन्तप्त

अव्यय ॰शोकाग्निसन्तप्तम् ॰शोकाग्निसन्तप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria