Declension table of śoka

Deva

MasculineSingularDualPlural
Nominativeśokaḥ śokau śokāḥ
Vocativeśoka śokau śokāḥ
Accusativeśokam śokau śokān
Instrumentalśokena śokābhyām śokaiḥ śokebhiḥ
Dativeśokāya śokābhyām śokebhyaḥ
Ablativeśokāt śokābhyām śokebhyaḥ
Genitiveśokasya śokayoḥ śokānām
Locativeśoke śokayoḥ śokeṣu

Compound śoka -

Adverb -śokam -śokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria