Declension table of ?śokṣyat

Deva

MasculineSingularDualPlural
Nominativeśokṣyan śokṣyantau śokṣyantaḥ
Vocativeśokṣyan śokṣyantau śokṣyantaḥ
Accusativeśokṣyantam śokṣyantau śokṣyataḥ
Instrumentalśokṣyatā śokṣyadbhyām śokṣyadbhiḥ
Dativeśokṣyate śokṣyadbhyām śokṣyadbhyaḥ
Ablativeśokṣyataḥ śokṣyadbhyām śokṣyadbhyaḥ
Genitiveśokṣyataḥ śokṣyatoḥ śokṣyatām
Locativeśokṣyati śokṣyatoḥ śokṣyatsu

Compound śokṣyat -

Adverb -śokṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria