Declension table of ?śokṣyantī

Deva

FeminineSingularDualPlural
Nominativeśokṣyantī śokṣyantyau śokṣyantyaḥ
Vocativeśokṣyanti śokṣyantyau śokṣyantyaḥ
Accusativeśokṣyantīm śokṣyantyau śokṣyantīḥ
Instrumentalśokṣyantyā śokṣyantībhyām śokṣyantībhiḥ
Dativeśokṣyantyai śokṣyantībhyām śokṣyantībhyaḥ
Ablativeśokṣyantyāḥ śokṣyantībhyām śokṣyantībhyaḥ
Genitiveśokṣyantyāḥ śokṣyantyoḥ śokṣyantīnām
Locativeśokṣyantyām śokṣyantyoḥ śokṣyantīṣu

Compound śokṣyanti - śokṣyantī -

Adverb -śokṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria