Declension table of ?śodhyamāna

Deva

NeuterSingularDualPlural
Nominativeśodhyamānam śodhyamāne śodhyamānāni
Vocativeśodhyamāna śodhyamāne śodhyamānāni
Accusativeśodhyamānam śodhyamāne śodhyamānāni
Instrumentalśodhyamānena śodhyamānābhyām śodhyamānaiḥ
Dativeśodhyamānāya śodhyamānābhyām śodhyamānebhyaḥ
Ablativeśodhyamānāt śodhyamānābhyām śodhyamānebhyaḥ
Genitiveśodhyamānasya śodhyamānayoḥ śodhyamānānām
Locativeśodhyamāne śodhyamānayoḥ śodhyamāneṣu

Compound śodhyamāna -

Adverb -śodhyamānam -śodhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria