Declension table of śodhita

Deva

NeuterSingularDualPlural
Nominativeśodhitam śodhite śodhitāni
Vocativeśodhita śodhite śodhitāni
Accusativeśodhitam śodhite śodhitāni
Instrumentalśodhitena śodhitābhyām śodhitaiḥ
Dativeśodhitāya śodhitābhyām śodhitebhyaḥ
Ablativeśodhitāt śodhitābhyām śodhitebhyaḥ
Genitiveśodhitasya śodhitayoḥ śodhitānām
Locativeśodhite śodhitayoḥ śodhiteṣu

Compound śodhita -

Adverb -śodhitam -śodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria