Declension table of śodhita

Deva

MasculineSingularDualPlural
Nominativeśodhitaḥ śodhitau śodhitāḥ
Vocativeśodhita śodhitau śodhitāḥ
Accusativeśodhitam śodhitau śodhitān
Instrumentalśodhitena śodhitābhyām śodhitaiḥ śodhitebhiḥ
Dativeśodhitāya śodhitābhyām śodhitebhyaḥ
Ablativeśodhitāt śodhitābhyām śodhitebhyaḥ
Genitiveśodhitasya śodhitayoḥ śodhitānām
Locativeśodhite śodhitayoḥ śodhiteṣu

Compound śodhita -

Adverb -śodhitam -śodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria