Declension table of ?śodhayitavyā

Deva

FeminineSingularDualPlural
Nominativeśodhayitavyā śodhayitavye śodhayitavyāḥ
Vocativeśodhayitavye śodhayitavye śodhayitavyāḥ
Accusativeśodhayitavyām śodhayitavye śodhayitavyāḥ
Instrumentalśodhayitavyayā śodhayitavyābhyām śodhayitavyābhiḥ
Dativeśodhayitavyāyai śodhayitavyābhyām śodhayitavyābhyaḥ
Ablativeśodhayitavyāyāḥ śodhayitavyābhyām śodhayitavyābhyaḥ
Genitiveśodhayitavyāyāḥ śodhayitavyayoḥ śodhayitavyānām
Locativeśodhayitavyāyām śodhayitavyayoḥ śodhayitavyāsu

Adverb -śodhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria