Declension table of ?śodhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśodhayiṣyan śodhayiṣyantau śodhayiṣyantaḥ
Vocativeśodhayiṣyan śodhayiṣyantau śodhayiṣyantaḥ
Accusativeśodhayiṣyantam śodhayiṣyantau śodhayiṣyataḥ
Instrumentalśodhayiṣyatā śodhayiṣyadbhyām śodhayiṣyadbhiḥ
Dativeśodhayiṣyate śodhayiṣyadbhyām śodhayiṣyadbhyaḥ
Ablativeśodhayiṣyataḥ śodhayiṣyadbhyām śodhayiṣyadbhyaḥ
Genitiveśodhayiṣyataḥ śodhayiṣyatoḥ śodhayiṣyatām
Locativeśodhayiṣyati śodhayiṣyatoḥ śodhayiṣyatsu

Compound śodhayiṣyat -

Adverb -śodhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria