Declension table of ?śodhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśodhayiṣyamāṇam śodhayiṣyamāṇe śodhayiṣyamāṇāni
Vocativeśodhayiṣyamāṇa śodhayiṣyamāṇe śodhayiṣyamāṇāni
Accusativeśodhayiṣyamāṇam śodhayiṣyamāṇe śodhayiṣyamāṇāni
Instrumentalśodhayiṣyamāṇena śodhayiṣyamāṇābhyām śodhayiṣyamāṇaiḥ
Dativeśodhayiṣyamāṇāya śodhayiṣyamāṇābhyām śodhayiṣyamāṇebhyaḥ
Ablativeśodhayiṣyamāṇāt śodhayiṣyamāṇābhyām śodhayiṣyamāṇebhyaḥ
Genitiveśodhayiṣyamāṇasya śodhayiṣyamāṇayoḥ śodhayiṣyamāṇānām
Locativeśodhayiṣyamāṇe śodhayiṣyamāṇayoḥ śodhayiṣyamāṇeṣu

Compound śodhayiṣyamāṇa -

Adverb -śodhayiṣyamāṇam -śodhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria