Declension table of ?śodhayat

Deva

MasculineSingularDualPlural
Nominativeśodhayan śodhayantau śodhayantaḥ
Vocativeśodhayan śodhayantau śodhayantaḥ
Accusativeśodhayantam śodhayantau śodhayataḥ
Instrumentalśodhayatā śodhayadbhyām śodhayadbhiḥ
Dativeśodhayate śodhayadbhyām śodhayadbhyaḥ
Ablativeśodhayataḥ śodhayadbhyām śodhayadbhyaḥ
Genitiveśodhayataḥ śodhayatoḥ śodhayatām
Locativeśodhayati śodhayatoḥ śodhayatsu

Compound śodhayat -

Adverb -śodhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria