Declension table of ?śodhat

Deva

NeuterSingularDualPlural
Nominativeśodhat śodhantī śodhatī śodhanti
Vocativeśodhat śodhantī śodhatī śodhanti
Accusativeśodhat śodhantī śodhatī śodhanti
Instrumentalśodhatā śodhadbhyām śodhadbhiḥ
Dativeśodhate śodhadbhyām śodhadbhyaḥ
Ablativeśodhataḥ śodhadbhyām śodhadbhyaḥ
Genitiveśodhataḥ śodhatoḥ śodhatām
Locativeśodhati śodhatoḥ śodhatsu

Adverb -śodhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria