Declension table of ?śodhat

Deva

MasculineSingularDualPlural
Nominativeśodhan śodhantau śodhantaḥ
Vocativeśodhan śodhantau śodhantaḥ
Accusativeśodhantam śodhantau śodhataḥ
Instrumentalśodhatā śodhadbhyām śodhadbhiḥ
Dativeśodhate śodhadbhyām śodhadbhyaḥ
Ablativeśodhataḥ śodhadbhyām śodhadbhyaḥ
Genitiveśodhataḥ śodhatoḥ śodhatām
Locativeśodhati śodhatoḥ śodhatsu

Compound śodhat -

Adverb -śodhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria