Declension table of ?śodhantī

Deva

FeminineSingularDualPlural
Nominativeśodhantī śodhantyau śodhantyaḥ
Vocativeśodhanti śodhantyau śodhantyaḥ
Accusativeśodhantīm śodhantyau śodhantīḥ
Instrumentalśodhantyā śodhantībhyām śodhantībhiḥ
Dativeśodhantyai śodhantībhyām śodhantībhyaḥ
Ablativeśodhantyāḥ śodhantībhyām śodhantībhyaḥ
Genitiveśodhantyāḥ śodhantyoḥ śodhantīnām
Locativeśodhantyām śodhantyoḥ śodhantīṣu

Compound śodhanti - śodhantī -

Adverb -śodhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria