Declension table of ?śodhanā

Deva

FeminineSingularDualPlural
Nominativeśodhanā śodhane śodhanāḥ
Vocativeśodhane śodhane śodhanāḥ
Accusativeśodhanām śodhane śodhanāḥ
Instrumentalśodhanayā śodhanābhyām śodhanābhiḥ
Dativeśodhanāyai śodhanābhyām śodhanābhyaḥ
Ablativeśodhanāyāḥ śodhanābhyām śodhanābhyaḥ
Genitiveśodhanāyāḥ śodhanayoḥ śodhanānām
Locativeśodhanāyām śodhanayoḥ śodhanāsu

Adverb -śodhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria