Declension table of śodhana

Deva

MasculineSingularDualPlural
Nominativeśodhanaḥ śodhanau śodhanāḥ
Vocativeśodhana śodhanau śodhanāḥ
Accusativeśodhanam śodhanau śodhanān
Instrumentalśodhanena śodhanābhyām śodhanaiḥ śodhanebhiḥ
Dativeśodhanāya śodhanābhyām śodhanebhyaḥ
Ablativeśodhanāt śodhanābhyām śodhanebhyaḥ
Genitiveśodhanasya śodhanayoḥ śodhanānām
Locativeśodhane śodhanayoḥ śodhaneṣu

Compound śodhana -

Adverb -śodhanam -śodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria