Declension table of śodhaka

Deva

NeuterSingularDualPlural
Nominativeśodhakam śodhake śodhakāni
Vocativeśodhaka śodhake śodhakāni
Accusativeśodhakam śodhake śodhakāni
Instrumentalśodhakena śodhakābhyām śodhakaiḥ
Dativeśodhakāya śodhakābhyām śodhakebhyaḥ
Ablativeśodhakāt śodhakābhyām śodhakebhyaḥ
Genitiveśodhakasya śodhakayoḥ śodhakānām
Locativeśodhake śodhakayoḥ śodhakeṣu

Compound śodhaka -

Adverb -śodhakam -śodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria