Declension table of śodhaka

Deva

MasculineSingularDualPlural
Nominativeśodhakaḥ śodhakau śodhakāḥ
Vocativeśodhaka śodhakau śodhakāḥ
Accusativeśodhakam śodhakau śodhakān
Instrumentalśodhakena śodhakābhyām śodhakaiḥ śodhakebhiḥ
Dativeśodhakāya śodhakābhyām śodhakebhyaḥ
Ablativeśodhakāt śodhakābhyām śodhakebhyaḥ
Genitiveśodhakasya śodhakayoḥ śodhakānām
Locativeśodhake śodhakayoḥ śodhakeṣu

Compound śodhaka -

Adverb -śodhakam -śodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria