Declension table of ?śocitavat

Deva

NeuterSingularDualPlural
Nominativeśocitavat śocitavantī śocitavatī śocitavanti
Vocativeśocitavat śocitavantī śocitavatī śocitavanti
Accusativeśocitavat śocitavantī śocitavatī śocitavanti
Instrumentalśocitavatā śocitavadbhyām śocitavadbhiḥ
Dativeśocitavate śocitavadbhyām śocitavadbhyaḥ
Ablativeśocitavataḥ śocitavadbhyām śocitavadbhyaḥ
Genitiveśocitavataḥ śocitavatoḥ śocitavatām
Locativeśocitavati śocitavatoḥ śocitavatsu

Adverb -śocitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria