Declension table of ?śocitavat

Deva

MasculineSingularDualPlural
Nominativeśocitavān śocitavantau śocitavantaḥ
Vocativeśocitavan śocitavantau śocitavantaḥ
Accusativeśocitavantam śocitavantau śocitavataḥ
Instrumentalśocitavatā śocitavadbhyām śocitavadbhiḥ
Dativeśocitavate śocitavadbhyām śocitavadbhyaḥ
Ablativeśocitavataḥ śocitavadbhyām śocitavadbhyaḥ
Genitiveśocitavataḥ śocitavatoḥ śocitavatām
Locativeśocitavati śocitavatoḥ śocitavatsu

Compound śocitavat -

Adverb -śocitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria