Declension table of ?śociṣyantī

Deva

FeminineSingularDualPlural
Nominativeśociṣyantī śociṣyantyau śociṣyantyaḥ
Vocativeśociṣyanti śociṣyantyau śociṣyantyaḥ
Accusativeśociṣyantīm śociṣyantyau śociṣyantīḥ
Instrumentalśociṣyantyā śociṣyantībhyām śociṣyantībhiḥ
Dativeśociṣyantyai śociṣyantībhyām śociṣyantībhyaḥ
Ablativeśociṣyantyāḥ śociṣyantībhyām śociṣyantībhyaḥ
Genitiveśociṣyantyāḥ śociṣyantyoḥ śociṣyantīnām
Locativeśociṣyantyām śociṣyantyoḥ śociṣyantīṣu

Compound śociṣyanti - śociṣyantī -

Adverb -śociṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria