सुबन्तावली ?शोचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशोचयिष्यन्ती शोचयिष्यन्त्यौ शोचयिष्यन्त्यः
सम्बोधनम्शोचयिष्यन्ति शोचयिष्यन्त्यौ शोचयिष्यन्त्यः
द्वितीयाशोचयिष्यन्तीम् शोचयिष्यन्त्यौ शोचयिष्यन्तीः
तृतीयाशोचयिष्यन्त्या शोचयिष्यन्तीभ्याम् शोचयिष्यन्तीभिः
चतुर्थीशोचयिष्यन्त्यै शोचयिष्यन्तीभ्याम् शोचयिष्यन्तीभ्यः
पञ्चमीशोचयिष्यन्त्याः शोचयिष्यन्तीभ्याम् शोचयिष्यन्तीभ्यः
षष्ठीशोचयिष्यन्त्याः शोचयिष्यन्त्योः शोचयिष्यन्तीनाम्
सप्तमीशोचयिष्यन्त्याम् शोचयिष्यन्त्योः शोचयिष्यन्तीषु

समास शोचयिष्यन्ति शोचयिष्यन्ती

अव्यय ॰शोचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria